Declension table of ?radhitavat

Deva

NeuterSingularDualPlural
Nominativeradhitavat radhitavantī radhitavatī radhitavanti
Vocativeradhitavat radhitavantī radhitavatī radhitavanti
Accusativeradhitavat radhitavantī radhitavatī radhitavanti
Instrumentalradhitavatā radhitavadbhyām radhitavadbhiḥ
Dativeradhitavate radhitavadbhyām radhitavadbhyaḥ
Ablativeradhitavataḥ radhitavadbhyām radhitavadbhyaḥ
Genitiveradhitavataḥ radhitavatoḥ radhitavatām
Locativeradhitavati radhitavatoḥ radhitavatsu

Adverb -radhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria