Declension table of ?radhitavat

Deva

MasculineSingularDualPlural
Nominativeradhitavān radhitavantau radhitavantaḥ
Vocativeradhitavan radhitavantau radhitavantaḥ
Accusativeradhitavantam radhitavantau radhitavataḥ
Instrumentalradhitavatā radhitavadbhyām radhitavadbhiḥ
Dativeradhitavate radhitavadbhyām radhitavadbhyaḥ
Ablativeradhitavataḥ radhitavadbhyām radhitavadbhyaḥ
Genitiveradhitavataḥ radhitavatoḥ radhitavatām
Locativeradhitavati radhitavatoḥ radhitavatsu

Compound radhitavat -

Adverb -radhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria