Declension table of ?radhitā

Deva

FeminineSingularDualPlural
Nominativeradhitā radhite radhitāḥ
Vocativeradhite radhite radhitāḥ
Accusativeradhitām radhite radhitāḥ
Instrumentalradhitayā radhitābhyām radhitābhiḥ
Dativeradhitāyai radhitābhyām radhitābhyaḥ
Ablativeradhitāyāḥ radhitābhyām radhitābhyaḥ
Genitiveradhitāyāḥ radhitayoḥ radhitānām
Locativeradhitāyām radhitayoḥ radhitāsu

Adverb -radhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria