Declension table of radhita

Deva

NeuterSingularDualPlural
Nominativeradhitam radhite radhitāni
Vocativeradhita radhite radhitāni
Accusativeradhitam radhite radhitāni
Instrumentalradhitena radhitābhyām radhitaiḥ
Dativeradhitāya radhitābhyām radhitebhyaḥ
Ablativeradhitāt radhitābhyām radhitebhyaḥ
Genitiveradhitasya radhitayoḥ radhitānām
Locativeradhite radhitayoḥ radhiteṣu

Compound radhita -

Adverb -radhitam -radhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria