Declension table of ?radhiṣyat

Deva

NeuterSingularDualPlural
Nominativeradhiṣyat radhiṣyantī radhiṣyatī radhiṣyanti
Vocativeradhiṣyat radhiṣyantī radhiṣyatī radhiṣyanti
Accusativeradhiṣyat radhiṣyantī radhiṣyatī radhiṣyanti
Instrumentalradhiṣyatā radhiṣyadbhyām radhiṣyadbhiḥ
Dativeradhiṣyate radhiṣyadbhyām radhiṣyadbhyaḥ
Ablativeradhiṣyataḥ radhiṣyadbhyām radhiṣyadbhyaḥ
Genitiveradhiṣyataḥ radhiṣyatoḥ radhiṣyatām
Locativeradhiṣyati radhiṣyatoḥ radhiṣyatsu

Adverb -radhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria