Declension table of ?radhiṣyat

Deva

MasculineSingularDualPlural
Nominativeradhiṣyan radhiṣyantau radhiṣyantaḥ
Vocativeradhiṣyan radhiṣyantau radhiṣyantaḥ
Accusativeradhiṣyantam radhiṣyantau radhiṣyataḥ
Instrumentalradhiṣyatā radhiṣyadbhyām radhiṣyadbhiḥ
Dativeradhiṣyate radhiṣyadbhyām radhiṣyadbhyaḥ
Ablativeradhiṣyataḥ radhiṣyadbhyām radhiṣyadbhyaḥ
Genitiveradhiṣyataḥ radhiṣyatoḥ radhiṣyatām
Locativeradhiṣyati radhiṣyatoḥ radhiṣyatsu

Compound radhiṣyat -

Adverb -radhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria