Declension table of ?radhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeradhiṣyantī radhiṣyantyau radhiṣyantyaḥ
Vocativeradhiṣyanti radhiṣyantyau radhiṣyantyaḥ
Accusativeradhiṣyantīm radhiṣyantyau radhiṣyantīḥ
Instrumentalradhiṣyantyā radhiṣyantībhyām radhiṣyantībhiḥ
Dativeradhiṣyantyai radhiṣyantībhyām radhiṣyantībhyaḥ
Ablativeradhiṣyantyāḥ radhiṣyantībhyām radhiṣyantībhyaḥ
Genitiveradhiṣyantyāḥ radhiṣyantyoḥ radhiṣyantīnām
Locativeradhiṣyantyām radhiṣyantyoḥ radhiṣyantīṣu

Compound radhiṣyanti - radhiṣyantī -

Adverb -radhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria