Declension table of ?radhanīya

Deva

NeuterSingularDualPlural
Nominativeradhanīyam radhanīye radhanīyāni
Vocativeradhanīya radhanīye radhanīyāni
Accusativeradhanīyam radhanīye radhanīyāni
Instrumentalradhanīyena radhanīyābhyām radhanīyaiḥ
Dativeradhanīyāya radhanīyābhyām radhanīyebhyaḥ
Ablativeradhanīyāt radhanīyābhyām radhanīyebhyaḥ
Genitiveradhanīyasya radhanīyayoḥ radhanīyānām
Locativeradhanīye radhanīyayoḥ radhanīyeṣu

Compound radhanīya -

Adverb -radhanīyam -radhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria