Declension table of ?radhanīya

Deva

MasculineSingularDualPlural
Nominativeradhanīyaḥ radhanīyau radhanīyāḥ
Vocativeradhanīya radhanīyau radhanīyāḥ
Accusativeradhanīyam radhanīyau radhanīyān
Instrumentalradhanīyena radhanīyābhyām radhanīyaiḥ radhanīyebhiḥ
Dativeradhanīyāya radhanīyābhyām radhanīyebhyaḥ
Ablativeradhanīyāt radhanīyābhyām radhanīyebhyaḥ
Genitiveradhanīyasya radhanīyayoḥ radhanīyānām
Locativeradhanīye radhanīyayoḥ radhanīyeṣu

Compound radhanīya -

Adverb -radhanīyam -radhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria