Declension table of ?raddhavya

Deva

NeuterSingularDualPlural
Nominativeraddhavyam raddhavye raddhavyāni
Vocativeraddhavya raddhavye raddhavyāni
Accusativeraddhavyam raddhavye raddhavyāni
Instrumentalraddhavyena raddhavyābhyām raddhavyaiḥ
Dativeraddhavyāya raddhavyābhyām raddhavyebhyaḥ
Ablativeraddhavyāt raddhavyābhyām raddhavyebhyaḥ
Genitiveraddhavyasya raddhavyayoḥ raddhavyānām
Locativeraddhavye raddhavyayoḥ raddhavyeṣu

Compound raddhavya -

Adverb -raddhavyam -raddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria