Declension table of ?raddhavya

Deva

MasculineSingularDualPlural
Nominativeraddhavyaḥ raddhavyau raddhavyāḥ
Vocativeraddhavya raddhavyau raddhavyāḥ
Accusativeraddhavyam raddhavyau raddhavyān
Instrumentalraddhavyena raddhavyābhyām raddhavyaiḥ raddhavyebhiḥ
Dativeraddhavyāya raddhavyābhyām raddhavyebhyaḥ
Ablativeraddhavyāt raddhavyābhyām raddhavyebhyaḥ
Genitiveraddhavyasya raddhavyayoḥ raddhavyānām
Locativeraddhavye raddhavyayoḥ raddhavyeṣu

Compound raddhavya -

Adverb -raddhavyam -raddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria