Declension table of ?raddhavatī

Deva

FeminineSingularDualPlural
Nominativeraddhavatī raddhavatyau raddhavatyaḥ
Vocativeraddhavati raddhavatyau raddhavatyaḥ
Accusativeraddhavatīm raddhavatyau raddhavatīḥ
Instrumentalraddhavatyā raddhavatībhyām raddhavatībhiḥ
Dativeraddhavatyai raddhavatībhyām raddhavatībhyaḥ
Ablativeraddhavatyāḥ raddhavatībhyām raddhavatībhyaḥ
Genitiveraddhavatyāḥ raddhavatyoḥ raddhavatīnām
Locativeraddhavatyām raddhavatyoḥ raddhavatīṣu

Compound raddhavati - raddhavatī -

Adverb -raddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria