Declension table of ?raddhavat

Deva

NeuterSingularDualPlural
Nominativeraddhavat raddhavantī raddhavatī raddhavanti
Vocativeraddhavat raddhavantī raddhavatī raddhavanti
Accusativeraddhavat raddhavantī raddhavatī raddhavanti
Instrumentalraddhavatā raddhavadbhyām raddhavadbhiḥ
Dativeraddhavate raddhavadbhyām raddhavadbhyaḥ
Ablativeraddhavataḥ raddhavadbhyām raddhavadbhyaḥ
Genitiveraddhavataḥ raddhavatoḥ raddhavatām
Locativeraddhavati raddhavatoḥ raddhavatsu

Adverb -raddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria