Declension table of ?raddhavat

Deva

MasculineSingularDualPlural
Nominativeraddhavān raddhavantau raddhavantaḥ
Vocativeraddhavan raddhavantau raddhavantaḥ
Accusativeraddhavantam raddhavantau raddhavataḥ
Instrumentalraddhavatā raddhavadbhyām raddhavadbhiḥ
Dativeraddhavate raddhavadbhyām raddhavadbhyaḥ
Ablativeraddhavataḥ raddhavadbhyām raddhavadbhyaḥ
Genitiveraddhavataḥ raddhavatoḥ raddhavatām
Locativeraddhavati raddhavatoḥ raddhavatsu

Compound raddhavat -

Adverb -raddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria