Declension table of raddha

Deva

NeuterSingularDualPlural
Nominativeraddham raddhe raddhāni
Vocativeraddha raddhe raddhāni
Accusativeraddham raddhe raddhāni
Instrumentalraddhena raddhābhyām raddhaiḥ
Dativeraddhāya raddhābhyām raddhebhyaḥ
Ablativeraddhāt raddhābhyām raddhebhyaḥ
Genitiveraddhasya raddhayoḥ raddhānām
Locativeraddhe raddhayoḥ raddheṣu

Compound raddha -

Adverb -raddham -raddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria