Declension table of ?radat

Deva

NeuterSingularDualPlural
Nominativeradat radantī radatī radanti
Vocativeradat radantī radatī radanti
Accusativeradat radantī radatī radanti
Instrumentalradatā radadbhyām radadbhiḥ
Dativeradate radadbhyām radadbhyaḥ
Ablativeradataḥ radadbhyām radadbhyaḥ
Genitiveradataḥ radatoḥ radatām
Locativeradati radatoḥ radatsu

Adverb -radatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria