Declension table of ?radat

Deva

MasculineSingularDualPlural
Nominativeradan radantau radantaḥ
Vocativeradan radantau radantaḥ
Accusativeradantam radantau radataḥ
Instrumentalradatā radadbhyām radadbhiḥ
Dativeradate radadbhyām radadbhyaḥ
Ablativeradataḥ radadbhyām radadbhyaḥ
Genitiveradataḥ radatoḥ radatām
Locativeradati radatoḥ radatsu

Compound radat -

Adverb -radantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria