Declension table of ?radantī

Deva

FeminineSingularDualPlural
Nominativeradantī radantyau radantyaḥ
Vocativeradanti radantyau radantyaḥ
Accusativeradantīm radantyau radantīḥ
Instrumentalradantyā radantībhyām radantībhiḥ
Dativeradantyai radantībhyām radantībhyaḥ
Ablativeradantyāḥ radantībhyām radantībhyaḥ
Genitiveradantyāḥ radantyoḥ radantīnām
Locativeradantyām radantyoḥ radantīṣu

Compound radanti - radantī -

Adverb -radanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria