Declension table of ?racitavatī

Deva

FeminineSingularDualPlural
Nominativeracitavatī racitavatyau racitavatyaḥ
Vocativeracitavati racitavatyau racitavatyaḥ
Accusativeracitavatīm racitavatyau racitavatīḥ
Instrumentalracitavatyā racitavatībhyām racitavatībhiḥ
Dativeracitavatyai racitavatībhyām racitavatībhyaḥ
Ablativeracitavatyāḥ racitavatībhyām racitavatībhyaḥ
Genitiveracitavatyāḥ racitavatyoḥ racitavatīnām
Locativeracitavatyām racitavatyoḥ racitavatīṣu

Compound racitavati - racitavatī -

Adverb -racitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria