Declension table of ?racitavat

Deva

MasculineSingularDualPlural
Nominativeracitavān racitavantau racitavantaḥ
Vocativeracitavan racitavantau racitavantaḥ
Accusativeracitavantam racitavantau racitavataḥ
Instrumentalracitavatā racitavadbhyām racitavadbhiḥ
Dativeracitavate racitavadbhyām racitavadbhyaḥ
Ablativeracitavataḥ racitavadbhyām racitavadbhyaḥ
Genitiveracitavataḥ racitavatoḥ racitavatām
Locativeracitavati racitavatoḥ racitavatsu

Compound racitavat -

Adverb -racitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria