सुबन्तावली ?रचयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमारचयिष्यत् रचयिष्यन्ती रचयिष्यती रचयिष्यन्ति
सम्बोधनम्रचयिष्यत् रचयिष्यन्ती रचयिष्यती रचयिष्यन्ति
द्वितीयारचयिष्यत् रचयिष्यन्ती रचयिष्यती रचयिष्यन्ति
तृतीयारचयिष्यता रचयिष्यद्भ्याम् रचयिष्यद्भिः
चतुर्थीरचयिष्यते रचयिष्यद्भ्याम् रचयिष्यद्भ्यः
पञ्चमीरचयिष्यतः रचयिष्यद्भ्याम् रचयिष्यद्भ्यः
षष्ठीरचयिष्यतः रचयिष्यतोः रचयिष्यताम्
सप्तमीरचयिष्यति रचयिष्यतोः रचयिष्यत्सु

अव्यय ॰रचयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria