Declension table of ?racayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeracayiṣyantī racayiṣyantyau racayiṣyantyaḥ
Vocativeracayiṣyanti racayiṣyantyau racayiṣyantyaḥ
Accusativeracayiṣyantīm racayiṣyantyau racayiṣyantīḥ
Instrumentalracayiṣyantyā racayiṣyantībhyām racayiṣyantībhiḥ
Dativeracayiṣyantyai racayiṣyantībhyām racayiṣyantībhyaḥ
Ablativeracayiṣyantyāḥ racayiṣyantībhyām racayiṣyantībhyaḥ
Genitiveracayiṣyantyāḥ racayiṣyantyoḥ racayiṣyantīnām
Locativeracayiṣyantyām racayiṣyantyoḥ racayiṣyantīṣu

Compound racayiṣyanti - racayiṣyantī -

Adverb -racayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria