Declension table of ?racayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeracayiṣyamāṇā racayiṣyamāṇe racayiṣyamāṇāḥ
Vocativeracayiṣyamāṇe racayiṣyamāṇe racayiṣyamāṇāḥ
Accusativeracayiṣyamāṇām racayiṣyamāṇe racayiṣyamāṇāḥ
Instrumentalracayiṣyamāṇayā racayiṣyamāṇābhyām racayiṣyamāṇābhiḥ
Dativeracayiṣyamāṇāyai racayiṣyamāṇābhyām racayiṣyamāṇābhyaḥ
Ablativeracayiṣyamāṇāyāḥ racayiṣyamāṇābhyām racayiṣyamāṇābhyaḥ
Genitiveracayiṣyamāṇāyāḥ racayiṣyamāṇayoḥ racayiṣyamāṇānām
Locativeracayiṣyamāṇāyām racayiṣyamāṇayoḥ racayiṣyamāṇāsu

Adverb -racayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria