Declension table of ?racayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeracayiṣyamāṇam racayiṣyamāṇe racayiṣyamāṇāni
Vocativeracayiṣyamāṇa racayiṣyamāṇe racayiṣyamāṇāni
Accusativeracayiṣyamāṇam racayiṣyamāṇe racayiṣyamāṇāni
Instrumentalracayiṣyamāṇena racayiṣyamāṇābhyām racayiṣyamāṇaiḥ
Dativeracayiṣyamāṇāya racayiṣyamāṇābhyām racayiṣyamāṇebhyaḥ
Ablativeracayiṣyamāṇāt racayiṣyamāṇābhyām racayiṣyamāṇebhyaḥ
Genitiveracayiṣyamāṇasya racayiṣyamāṇayoḥ racayiṣyamāṇānām
Locativeracayiṣyamāṇe racayiṣyamāṇayoḥ racayiṣyamāṇeṣu

Compound racayiṣyamāṇa -

Adverb -racayiṣyamāṇam -racayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria