Declension table of ?racayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeracayiṣyamāṇaḥ racayiṣyamāṇau racayiṣyamāṇāḥ
Vocativeracayiṣyamāṇa racayiṣyamāṇau racayiṣyamāṇāḥ
Accusativeracayiṣyamāṇam racayiṣyamāṇau racayiṣyamāṇān
Instrumentalracayiṣyamāṇena racayiṣyamāṇābhyām racayiṣyamāṇaiḥ racayiṣyamāṇebhiḥ
Dativeracayiṣyamāṇāya racayiṣyamāṇābhyām racayiṣyamāṇebhyaḥ
Ablativeracayiṣyamāṇāt racayiṣyamāṇābhyām racayiṣyamāṇebhyaḥ
Genitiveracayiṣyamāṇasya racayiṣyamāṇayoḥ racayiṣyamāṇānām
Locativeracayiṣyamāṇe racayiṣyamāṇayoḥ racayiṣyamāṇeṣu

Compound racayiṣyamāṇa -

Adverb -racayiṣyamāṇam -racayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria