सुबन्तावली ?रचयत्

Roma

पुमान्एकद्विबहु
प्रथमारचयन् रचयन्तौ रचयन्तः
सम्बोधनम्रचयन् रचयन्तौ रचयन्तः
द्वितीयारचयन्तम् रचयन्तौ रचयतः
तृतीयारचयता रचयद्भ्याम् रचयद्भिः
चतुर्थीरचयते रचयद्भ्याम् रचयद्भ्यः
पञ्चमीरचयतः रचयद्भ्याम् रचयद्भ्यः
षष्ठीरचयतः रचयतोः रचयताम्
सप्तमीरचयति रचयतोः रचयत्सु

समास रचयत्

अव्यय ॰रचयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria