Declension table of ?racayantī

Deva

FeminineSingularDualPlural
Nominativeracayantī racayantyau racayantyaḥ
Vocativeracayanti racayantyau racayantyaḥ
Accusativeracayantīm racayantyau racayantīḥ
Instrumentalracayantyā racayantībhyām racayantībhiḥ
Dativeracayantyai racayantībhyām racayantībhyaḥ
Ablativeracayantyāḥ racayantībhyām racayantībhyaḥ
Genitiveracayantyāḥ racayantyoḥ racayantīnām
Locativeracayantyām racayantyoḥ racayantīṣu

Compound racayanti - racayantī -

Adverb -racayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria