सुबन्तावली ?रचयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमारचयमानम् रचयमाने रचयमानानि
सम्बोधनम्रचयमान रचयमाने रचयमानानि
द्वितीयारचयमानम् रचयमाने रचयमानानि
तृतीयारचयमानेन रचयमानाभ्याम् रचयमानैः
चतुर्थीरचयमानाय रचयमानाभ्याम् रचयमानेभ्यः
पञ्चमीरचयमानात् रचयमानाभ्याम् रचयमानेभ्यः
षष्ठीरचयमानस्य रचयमानयोः रचयमानानाम्
सप्तमीरचयमाने रचयमानयोः रचयमानेषु

समास रचयमान

अव्यय ॰रचयमानम् ॰रचयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria