Declension table of ?racanīya

Deva

MasculineSingularDualPlural
Nominativeracanīyaḥ racanīyau racanīyāḥ
Vocativeracanīya racanīyau racanīyāḥ
Accusativeracanīyam racanīyau racanīyān
Instrumentalracanīyena racanīyābhyām racanīyaiḥ racanīyebhiḥ
Dativeracanīyāya racanīyābhyām racanīyebhyaḥ
Ablativeracanīyāt racanīyābhyām racanīyebhyaḥ
Genitiveracanīyasya racanīyayoḥ racanīyānām
Locativeracanīye racanīyayoḥ racanīyeṣu

Compound racanīya -

Adverb -racanīyam -racanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria