Declension table of ?rabhyamāṇa

Deva

NeuterSingularDualPlural
Nominativerabhyamāṇam rabhyamāṇe rabhyamāṇāni
Vocativerabhyamāṇa rabhyamāṇe rabhyamāṇāni
Accusativerabhyamāṇam rabhyamāṇe rabhyamāṇāni
Instrumentalrabhyamāṇena rabhyamāṇābhyām rabhyamāṇaiḥ
Dativerabhyamāṇāya rabhyamāṇābhyām rabhyamāṇebhyaḥ
Ablativerabhyamāṇāt rabhyamāṇābhyām rabhyamāṇebhyaḥ
Genitiverabhyamāṇasya rabhyamāṇayoḥ rabhyamāṇānām
Locativerabhyamāṇe rabhyamāṇayoḥ rabhyamāṇeṣu

Compound rabhyamāṇa -

Adverb -rabhyamāṇam -rabhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria