Declension table of ?rabhyamāṇa

Deva

MasculineSingularDualPlural
Nominativerabhyamāṇaḥ rabhyamāṇau rabhyamāṇāḥ
Vocativerabhyamāṇa rabhyamāṇau rabhyamāṇāḥ
Accusativerabhyamāṇam rabhyamāṇau rabhyamāṇān
Instrumentalrabhyamāṇena rabhyamāṇābhyām rabhyamāṇaiḥ rabhyamāṇebhiḥ
Dativerabhyamāṇāya rabhyamāṇābhyām rabhyamāṇebhyaḥ
Ablativerabhyamāṇāt rabhyamāṇābhyām rabhyamāṇebhyaḥ
Genitiverabhyamāṇasya rabhyamāṇayoḥ rabhyamāṇānām
Locativerabhyamāṇe rabhyamāṇayoḥ rabhyamāṇeṣu

Compound rabhyamāṇa -

Adverb -rabhyamāṇam -rabhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria