सुबन्तावली ?रभस्वता

Roma

स्त्रीएकद्विबहु
प्रथमारभस्वता रभस्वते रभस्वताः
सम्बोधनम्रभस्वते रभस्वते रभस्वताः
द्वितीयारभस्वताम् रभस्वते रभस्वताः
तृतीयारभस्वतया रभस्वताभ्याम् रभस्वताभिः
चतुर्थीरभस्वतायै रभस्वताभ्याम् रभस्वताभ्यः
पञ्चमीरभस्वतायाः रभस्वताभ्याम् रभस्वताभ्यः
षष्ठीरभस्वतायाः रभस्वतयोः रभस्वतानाम्
सप्तमीरभस्वतायाम् रभस्वतयोः रभस्वतासु

अव्यय ॰रभस्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria