सुबन्तावली ?रभस्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमारभस्वत् रभस्वन्ती रभस्वती रभस्वन्ति
सम्बोधनम्रभस्वत् रभस्वन्ती रभस्वती रभस्वन्ति
द्वितीयारभस्वत् रभस्वन्ती रभस्वती रभस्वन्ति
तृतीयारभस्वता रभस्वद्भ्याम् रभस्वद्भिः
चतुर्थीरभस्वते रभस्वद्भ्याम् रभस्वद्भ्यः
पञ्चमीरभस्वतः रभस्वद्भ्याम् रभस्वद्भ्यः
षष्ठीरभस्वतः रभस्वतोः रभस्वताम्
सप्तमीरभस्वति रभस्वतोः रभस्वत्सु

अव्यय ॰रभस्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria