सुबन्तावली ?रभमाणा

Roma

स्त्रीएकद्विबहु
प्रथमारभमाणा रभमाणे रभमाणाः
सम्बोधनम्रभमाणे रभमाणे रभमाणाः
द्वितीयारभमाणाम् रभमाणे रभमाणाः
तृतीयारभमाणया रभमाणाभ्याम् रभमाणाभिः
चतुर्थीरभमाणायै रभमाणाभ्याम् रभमाणाभ्यः
पञ्चमीरभमाणायाः रभमाणाभ्याम् रभमाणाभ्यः
षष्ठीरभमाणायाः रभमाणयोः रभमाणानाम्
सप्तमीरभमाणायाम् रभमाणयोः रभमाणासु

अव्यय ॰रभमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria