Declension table of ?rabhamāṇa

Deva

NeuterSingularDualPlural
Nominativerabhamāṇam rabhamāṇe rabhamāṇāni
Vocativerabhamāṇa rabhamāṇe rabhamāṇāni
Accusativerabhamāṇam rabhamāṇe rabhamāṇāni
Instrumentalrabhamāṇena rabhamāṇābhyām rabhamāṇaiḥ
Dativerabhamāṇāya rabhamāṇābhyām rabhamāṇebhyaḥ
Ablativerabhamāṇāt rabhamāṇābhyām rabhamāṇebhyaḥ
Genitiverabhamāṇasya rabhamāṇayoḥ rabhamāṇānām
Locativerabhamāṇe rabhamāṇayoḥ rabhamāṇeṣu

Compound rabhamāṇa -

Adverb -rabhamāṇam -rabhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria