Declension table of ?rabhamāṇa

Deva

MasculineSingularDualPlural
Nominativerabhamāṇaḥ rabhamāṇau rabhamāṇāḥ
Vocativerabhamāṇa rabhamāṇau rabhamāṇāḥ
Accusativerabhamāṇam rabhamāṇau rabhamāṇān
Instrumentalrabhamāṇena rabhamāṇābhyām rabhamāṇaiḥ rabhamāṇebhiḥ
Dativerabhamāṇāya rabhamāṇābhyām rabhamāṇebhyaḥ
Ablativerabhamāṇāt rabhamāṇābhyām rabhamāṇebhyaḥ
Genitiverabhamāṇasya rabhamāṇayoḥ rabhamāṇānām
Locativerabhamāṇe rabhamāṇayoḥ rabhamāṇeṣu

Compound rabhamāṇa -

Adverb -rabhamāṇam -rabhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria