Declension table of ?rabhaṇīya

Deva

NeuterSingularDualPlural
Nominativerabhaṇīyam rabhaṇīye rabhaṇīyāni
Vocativerabhaṇīya rabhaṇīye rabhaṇīyāni
Accusativerabhaṇīyam rabhaṇīye rabhaṇīyāni
Instrumentalrabhaṇīyena rabhaṇīyābhyām rabhaṇīyaiḥ
Dativerabhaṇīyāya rabhaṇīyābhyām rabhaṇīyebhyaḥ
Ablativerabhaṇīyāt rabhaṇīyābhyām rabhaṇīyebhyaḥ
Genitiverabhaṇīyasya rabhaṇīyayoḥ rabhaṇīyānām
Locativerabhaṇīye rabhaṇīyayoḥ rabhaṇīyeṣu

Compound rabhaṇīya -

Adverb -rabhaṇīyam -rabhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria