सुबन्तावली ?रभणीय

Roma

पुमान्एकद्विबहु
प्रथमारभणीयः रभणीयौ रभणीयाः
सम्बोधनम्रभणीय रभणीयौ रभणीयाः
द्वितीयारभणीयम् रभणीयौ रभणीयान्
तृतीयारभणीयेन रभणीयाभ्याम् रभणीयैः रभणीयेभिः
चतुर्थीरभणीयाय रभणीयाभ्याम् रभणीयेभ्यः
पञ्चमीरभणीयात् रभणीयाभ्याम् रभणीयेभ्यः
षष्ठीरभणीयस्य रभणीययोः रभणीयानाम्
सप्तमीरभणीये रभणीययोः रभणीयेषु

समास रभणीय

अव्यय ॰रभणीयम् ॰रभणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria