Declension table of ?rabdhavat

Deva

MasculineSingularDualPlural
Nominativerabdhavān rabdhavantau rabdhavantaḥ
Vocativerabdhavan rabdhavantau rabdhavantaḥ
Accusativerabdhavantam rabdhavantau rabdhavataḥ
Instrumentalrabdhavatā rabdhavadbhyām rabdhavadbhiḥ
Dativerabdhavate rabdhavadbhyām rabdhavadbhyaḥ
Ablativerabdhavataḥ rabdhavadbhyām rabdhavadbhyaḥ
Genitiverabdhavataḥ rabdhavatoḥ rabdhavatām
Locativerabdhavati rabdhavatoḥ rabdhavatsu

Compound rabdhavat -

Adverb -rabdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria