Declension table of ?rāśigatā

Deva

FeminineSingularDualPlural
Nominativerāśigatā rāśigate rāśigatāḥ
Vocativerāśigate rāśigate rāśigatāḥ
Accusativerāśigatām rāśigate rāśigatāḥ
Instrumentalrāśigatayā rāśigatābhyām rāśigatābhiḥ
Dativerāśigatāyai rāśigatābhyām rāśigatābhyaḥ
Ablativerāśigatāyāḥ rāśigatābhyām rāśigatābhyaḥ
Genitiverāśigatāyāḥ rāśigatayoḥ rāśigatānām
Locativerāśigatāyām rāśigatayoḥ rāśigatāsu

Adverb -rāśigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria