Declension table of ?rāvyamāṇa

Deva

NeuterSingularDualPlural
Nominativerāvyamāṇam rāvyamāṇe rāvyamāṇāni
Vocativerāvyamāṇa rāvyamāṇe rāvyamāṇāni
Accusativerāvyamāṇam rāvyamāṇe rāvyamāṇāni
Instrumentalrāvyamāṇena rāvyamāṇābhyām rāvyamāṇaiḥ
Dativerāvyamāṇāya rāvyamāṇābhyām rāvyamāṇebhyaḥ
Ablativerāvyamāṇāt rāvyamāṇābhyām rāvyamāṇebhyaḥ
Genitiverāvyamāṇasya rāvyamāṇayoḥ rāvyamāṇānām
Locativerāvyamāṇe rāvyamāṇayoḥ rāvyamāṇeṣu

Compound rāvyamāṇa -

Adverb -rāvyamāṇam -rāvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria