Declension table of ?rāvitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāvitavatī | rāvitavatyau | rāvitavatyaḥ |
Vocative | rāvitavati | rāvitavatyau | rāvitavatyaḥ |
Accusative | rāvitavatīm | rāvitavatyau | rāvitavatīḥ |
Instrumental | rāvitavatyā | rāvitavatībhyām | rāvitavatībhiḥ |
Dative | rāvitavatyai | rāvitavatībhyām | rāvitavatībhyaḥ |
Ablative | rāvitavatyāḥ | rāvitavatībhyām | rāvitavatībhyaḥ |
Genitive | rāvitavatyāḥ | rāvitavatyoḥ | rāvitavatīnām |
Locative | rāvitavatyām | rāvitavatyoḥ | rāvitavatīṣu |