Declension table of ?rāvayitavyā

Deva

FeminineSingularDualPlural
Nominativerāvayitavyā rāvayitavye rāvayitavyāḥ
Vocativerāvayitavye rāvayitavye rāvayitavyāḥ
Accusativerāvayitavyām rāvayitavye rāvayitavyāḥ
Instrumentalrāvayitavyayā rāvayitavyābhyām rāvayitavyābhiḥ
Dativerāvayitavyāyai rāvayitavyābhyām rāvayitavyābhyaḥ
Ablativerāvayitavyāyāḥ rāvayitavyābhyām rāvayitavyābhyaḥ
Genitiverāvayitavyāyāḥ rāvayitavyayoḥ rāvayitavyānām
Locativerāvayitavyāyām rāvayitavyayoḥ rāvayitavyāsu

Adverb -rāvayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria