Declension table of ?rāvayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāvayiṣyat | rāvayiṣyantī rāvayiṣyatī | rāvayiṣyanti |
Vocative | rāvayiṣyat | rāvayiṣyantī rāvayiṣyatī | rāvayiṣyanti |
Accusative | rāvayiṣyat | rāvayiṣyantī rāvayiṣyatī | rāvayiṣyanti |
Instrumental | rāvayiṣyatā | rāvayiṣyadbhyām | rāvayiṣyadbhiḥ |
Dative | rāvayiṣyate | rāvayiṣyadbhyām | rāvayiṣyadbhyaḥ |
Ablative | rāvayiṣyataḥ | rāvayiṣyadbhyām | rāvayiṣyadbhyaḥ |
Genitive | rāvayiṣyataḥ | rāvayiṣyatoḥ | rāvayiṣyatām |
Locative | rāvayiṣyati | rāvayiṣyatoḥ | rāvayiṣyatsu |