Declension table of ?rāvayiṣyat

Deva

MasculineSingularDualPlural
Nominativerāvayiṣyan rāvayiṣyantau rāvayiṣyantaḥ
Vocativerāvayiṣyan rāvayiṣyantau rāvayiṣyantaḥ
Accusativerāvayiṣyantam rāvayiṣyantau rāvayiṣyataḥ
Instrumentalrāvayiṣyatā rāvayiṣyadbhyām rāvayiṣyadbhiḥ
Dativerāvayiṣyate rāvayiṣyadbhyām rāvayiṣyadbhyaḥ
Ablativerāvayiṣyataḥ rāvayiṣyadbhyām rāvayiṣyadbhyaḥ
Genitiverāvayiṣyataḥ rāvayiṣyatoḥ rāvayiṣyatām
Locativerāvayiṣyati rāvayiṣyatoḥ rāvayiṣyatsu

Compound rāvayiṣyat -

Adverb -rāvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria