Declension table of ?rāvayiṣyantī

Deva

FeminineSingularDualPlural
Nominativerāvayiṣyantī rāvayiṣyantyau rāvayiṣyantyaḥ
Vocativerāvayiṣyanti rāvayiṣyantyau rāvayiṣyantyaḥ
Accusativerāvayiṣyantīm rāvayiṣyantyau rāvayiṣyantīḥ
Instrumentalrāvayiṣyantyā rāvayiṣyantībhyām rāvayiṣyantībhiḥ
Dativerāvayiṣyantyai rāvayiṣyantībhyām rāvayiṣyantībhyaḥ
Ablativerāvayiṣyantyāḥ rāvayiṣyantībhyām rāvayiṣyantībhyaḥ
Genitiverāvayiṣyantyāḥ rāvayiṣyantyoḥ rāvayiṣyantīnām
Locativerāvayiṣyantyām rāvayiṣyantyoḥ rāvayiṣyantīṣu

Compound rāvayiṣyanti - rāvayiṣyantī -

Adverb -rāvayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria