Declension table of ?rāvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerāvayiṣyamāṇā rāvayiṣyamāṇe rāvayiṣyamāṇāḥ
Vocativerāvayiṣyamāṇe rāvayiṣyamāṇe rāvayiṣyamāṇāḥ
Accusativerāvayiṣyamāṇām rāvayiṣyamāṇe rāvayiṣyamāṇāḥ
Instrumentalrāvayiṣyamāṇayā rāvayiṣyamāṇābhyām rāvayiṣyamāṇābhiḥ
Dativerāvayiṣyamāṇāyai rāvayiṣyamāṇābhyām rāvayiṣyamāṇābhyaḥ
Ablativerāvayiṣyamāṇāyāḥ rāvayiṣyamāṇābhyām rāvayiṣyamāṇābhyaḥ
Genitiverāvayiṣyamāṇāyāḥ rāvayiṣyamāṇayoḥ rāvayiṣyamāṇānām
Locativerāvayiṣyamāṇāyām rāvayiṣyamāṇayoḥ rāvayiṣyamāṇāsu

Adverb -rāvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria