Declension table of ?rāvayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāvayiṣyamāṇam | rāvayiṣyamāṇe | rāvayiṣyamāṇāni |
Vocative | rāvayiṣyamāṇa | rāvayiṣyamāṇe | rāvayiṣyamāṇāni |
Accusative | rāvayiṣyamāṇam | rāvayiṣyamāṇe | rāvayiṣyamāṇāni |
Instrumental | rāvayiṣyamāṇena | rāvayiṣyamāṇābhyām | rāvayiṣyamāṇaiḥ |
Dative | rāvayiṣyamāṇāya | rāvayiṣyamāṇābhyām | rāvayiṣyamāṇebhyaḥ |
Ablative | rāvayiṣyamāṇāt | rāvayiṣyamāṇābhyām | rāvayiṣyamāṇebhyaḥ |
Genitive | rāvayiṣyamāṇasya | rāvayiṣyamāṇayoḥ | rāvayiṣyamāṇānām |
Locative | rāvayiṣyamāṇe | rāvayiṣyamāṇayoḥ | rāvayiṣyamāṇeṣu |