Declension table of ?rāvaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāvaṇīyam | rāvaṇīye | rāvaṇīyāni |
Vocative | rāvaṇīya | rāvaṇīye | rāvaṇīyāni |
Accusative | rāvaṇīyam | rāvaṇīye | rāvaṇīyāni |
Instrumental | rāvaṇīyena | rāvaṇīyābhyām | rāvaṇīyaiḥ |
Dative | rāvaṇīyāya | rāvaṇīyābhyām | rāvaṇīyebhyaḥ |
Ablative | rāvaṇīyāt | rāvaṇīyābhyām | rāvaṇīyebhyaḥ |
Genitive | rāvaṇīyasya | rāvaṇīyayoḥ | rāvaṇīyānām |
Locative | rāvaṇīye | rāvaṇīyayoḥ | rāvaṇīyeṣu |