Declension table of rāvaṇavadha

Deva

MasculineSingularDualPlural
Nominativerāvaṇavadhaḥ rāvaṇavadhau rāvaṇavadhāḥ
Vocativerāvaṇavadha rāvaṇavadhau rāvaṇavadhāḥ
Accusativerāvaṇavadham rāvaṇavadhau rāvaṇavadhān
Instrumentalrāvaṇavadhena rāvaṇavadhābhyām rāvaṇavadhaiḥ rāvaṇavadhebhiḥ
Dativerāvaṇavadhāya rāvaṇavadhābhyām rāvaṇavadhebhyaḥ
Ablativerāvaṇavadhāt rāvaṇavadhābhyām rāvaṇavadhebhyaḥ
Genitiverāvaṇavadhasya rāvaṇavadhayoḥ rāvaṇavadhānām
Locativerāvaṇavadhe rāvaṇavadhayoḥ rāvaṇavadheṣu

Compound rāvaṇavadha -

Adverb -rāvaṇavadham -rāvaṇavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria